Smaranam.ru
Ведический интернет-портал

Мощная Защитная Мантра Для Женщин Кали Кавача

Материалы:
Сортировка:

Показать фильтры
Показать фильтры
Рунический Став на Богатство: https://themagican.pro/shop/runicheskij-amulet-na-povyshenie-zarplaty/ __________ Зашитный Рунический Амулет для женщин на разные случаи жизни https://themagican.pro/shop/runicheskij-amulet-na-zakaz/ __________ Вы можете получить магическую помощь, магию цифр, таро и астрологию. Посмотрите https://themagican.pro/taro/ ___________ Мощная Защитная Мантра Для Женщин Калика Кавача - это мантра самой сильной и разрушающей все невзгоды Богине Кали, которая является покровительницей женщин, защищая и оберегая их от зла и негатива, боли и страданий, которую произносят в трудные моменты жизни, обращаясь за помощью, силой, защитой и напутствием. Кали Кавача Текст kailāsaśikharāsīnaṃ devadevaṃ jagadgurum . śaṅkaraṃ paripapraccha pārvatī parameśvaram pārvatyuvāca . bhagavan devadeveśa devānāṃ bhogada prabho prabrūhi me mahādeva gopyaṃ cedyadi he prabho śatrūṇāṃ yena nāśaḥ syādātmano rakṣaṇaṃ bhavet paramaiśvaryamatulaṃ labhedyena hi tadvada bhairava uvāca vakṣyāmi te mahādevi sarvadharmavidāṃ vare adbhutaṃ kavacaṃ devyāḥ sarvakāmaprasādhakam viśeṣataḥ śatrunāśaṃ sarvarakṣākaraṃ nṛṇām sarvāriṣṭapraśamanaṃ sarvābhadravināśanam sukhadaṃ bhogadaṃ caiva vaśīkaraṇamuttamam śatrusaṇghāḥ kṣayaṃ yānti bhavanti vyādhipīḍiatāḥ duḥkhino jvariṇaścaiva svābhīṣṭadrohiṇastathā bhogamokṣapradaṃ caiva kālikākavacaṃ paṭhet oṃ asya śrīkālikākavacasya bhairava ṛṣiḥ anuṣṭup chandaḥ śrīkālikā devatā śatrusaṇhārārtha jape viniyogaḥ .. dhyānam .. oṃ dhyāyetkālīṃ mahāmāyāṃ trinetrāṃ bahurūpiṇīm caturbhujāṃ lalajjihvāṃ pūrṇacandranibhānanām nīlotpaladalaśyāmāṃ śatrusaṇghavidāriṇīm naramuṇḍaṃ tathā khaḍgaṃ kamalaṃ ca varaṃ tathā nirbhayāṃ raktavadanāṃ daṇṣṭrālīghorarūpiṇīm sāṭṭahāsānanāṃ devīṃ sarvadāṃ ca digambarīm śavāsanasthitāṃ kālīṃ muṇḍamālāvibhūṣitām iti dhyātvā mahākālīṃ tatastu kavacaṃ paṭhet oṃ kālikā ghorarūpā sarvakāmapradā śubhā sarvadevastutā devī śatrunāśaṃ karotu me oṃ hrīṃ hrīṇrūpiṇīṃ caiva hrāṃ hrīṃ hrāṇrūpiṇīṃ tathā hrāṃ hrīṃ kṣoṃ kṣauṇsvarūpā sā sadā śatrūnvidārayet śrīṃ hrīṃ aiṇrūpiṇī devī bhavabandhavimocanī huṇrūpiṇī mahākālī rakṣāsmān devi sarvadā yayā śumbho hato daityo niśumbhaśca mahāsuraḥ vairināśāya vande tāṃ kālikāṃ śaṅkarapriyām brāhmī śaivī vaiṣṇavī ca vārāhī nārasiṇhikā kaumāryaindrī ca cāmuṇḍā khādantu mama vidviṣaḥ sureśvarī ghorarūpā caṇḍamuṇḍavināśinī muṇḍamālāvṛtāṅgī ca sarvataḥ pātu māṃ sadā hrīṃ hrīṃ hrīṃ kālike ghore daṇṣṭreva rudhirapriye rudhirāpūrṇavaktre ca rudhireṇāvṛtastani mama śatrūn khādaya khādaya hiṇsa hiṇsa māraya māraya bhindhi bhindhi chindhi chindhi uccāṭaya uccāṭaya drāvaya drāvaya śoṣaya śoṣaya svāhā hrāṃ hrīṃ kālikāyai madīyaśatrūn samarpayāmi svāhā oṃ jaya jaya kiri kiri kiṭi kiṭi kaṭa kaṭa marda marda mohaya mohaya hara hara mama ripūna dhvaṇsa dhvaṇsa bhakṣaya bhakṣaya troṭaya troṭaya yātudhānān cāmuṇḍe sarvajanān rājño rājapuruṣān striyo mama vaśyān kuru kuru tanu tanu dhānyaṃ dhanaṃ me′aśvān gajān ratnāni divyakāminīḥ putrān rājaśriyaṃ dehi yaccha kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ svāhā ityetat kavacaṃ divyaṃ kathitaṃ śambhunā purā ye paṭhanti sadā teṣāṃ dhruvaṃ naśyanti śatravaḥ vairiṇaḥ pralayaṇ yānti vyādhitā yā bhavanti hi balahīnāḥ putrahīnāḥ śatravastasya sarvadā sahasrapaṭhanātsiddhiḥ kavacasya bhavettadā tatkāryāṇi ca sidhyanti yathā śaṅkarabhāṣitam śmaśānāṅgāramādāya cūrṇaṃ kṛtvā prayatnataḥ pādodakena piṣṭvā tallikhellohaśalākayā bhūmau śatrūn hīnarūpānuttarāśirasastathā hastaṃ dattvā tu hṛdaye kavacaṃ tu svayaṃ paṭhet śatroḥ prāṇapriyaṣṭhāṃ tu kuryānmantreṇa mantravit hanyādastraṃ prahāreṇa śatro gaccha yamakṣayam jvaladaṅgāratāpena bhavanti jvaritā bhṛśam proñchanairvāmapādena daridro bhavati dhruvam vairināśakaraṃ proktaṃ kavacaṃ vaśyakārakam paramaiśvaryadaṃ caiva putrapautrādivṛddhidam prabhātasamaye caiva pūjākāle ca yatnataḥ sāyaṅkāle tathā pāṭhātsarvasiddhirbhaved dhruvam śatruruccāṭanaṃ yāti deśādvā vicyuto bhavet paścātkiṅkaratāmeti satyaṃ satyaṃ na saṇśayaḥ śatrunāśakare devi sarvasampatkare śubhe sarvadevastute devi kālike tvāṃ namāmyaham iti śrīrudrayāmale kālikākalpe kālikākavacaṃ sampūrṇam
Рейтинг: 0 - 0 голосов

Корзина
Наименований: 0, Кол-во: 0
0
Сумма
10%
Скидка
Перейти в магазин